Declension table of ?staiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativestaiṣyamāṇam staiṣyamāṇe staiṣyamāṇāni
Vocativestaiṣyamāṇa staiṣyamāṇe staiṣyamāṇāni
Accusativestaiṣyamāṇam staiṣyamāṇe staiṣyamāṇāni
Instrumentalstaiṣyamāṇena staiṣyamāṇābhyām staiṣyamāṇaiḥ
Dativestaiṣyamāṇāya staiṣyamāṇābhyām staiṣyamāṇebhyaḥ
Ablativestaiṣyamāṇāt staiṣyamāṇābhyām staiṣyamāṇebhyaḥ
Genitivestaiṣyamāṇasya staiṣyamāṇayoḥ staiṣyamāṇānām
Locativestaiṣyamāṇe staiṣyamāṇayoḥ staiṣyamāṇeṣu

Compound staiṣyamāṇa -

Adverb -staiṣyamāṇam -staiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria