Declension table of ?stītavatī

Deva

FeminineSingularDualPlural
Nominativestītavatī stītavatyau stītavatyaḥ
Vocativestītavati stītavatyau stītavatyaḥ
Accusativestītavatīm stītavatyau stītavatīḥ
Instrumentalstītavatyā stītavatībhyām stītavatībhiḥ
Dativestītavatyai stītavatībhyām stītavatībhyaḥ
Ablativestītavatyāḥ stītavatībhyām stītavatībhyaḥ
Genitivestītavatyāḥ stītavatyoḥ stītavatīnām
Locativestītavatyām stītavatyoḥ stītavatīṣu

Compound stītavati - stītavatī -

Adverb -stītavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria