Conjugation tables of ?stṛh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firststṛhāmi stṛhāvaḥ stṛhāmaḥ
Secondstṛhasi stṛhathaḥ stṛhatha
Thirdstṛhati stṛhataḥ stṛhanti


MiddleSingularDualPlural
Firststṛhe stṛhāvahe stṛhāmahe
Secondstṛhase stṛhethe stṛhadhve
Thirdstṛhate stṛhete stṛhante


PassiveSingularDualPlural
Firststṛhye stṛhyāvahe stṛhyāmahe
Secondstṛhyase stṛhyethe stṛhyadhve
Thirdstṛhyate stṛhyete stṛhyante


Imperfect

ActiveSingularDualPlural
Firstastṛham astṛhāva astṛhāma
Secondastṛhaḥ astṛhatam astṛhata
Thirdastṛhat astṛhatām astṛhan


MiddleSingularDualPlural
Firstastṛhe astṛhāvahi astṛhāmahi
Secondastṛhathāḥ astṛhethām astṛhadhvam
Thirdastṛhata astṛhetām astṛhanta


PassiveSingularDualPlural
Firstastṛhye astṛhyāvahi astṛhyāmahi
Secondastṛhyathāḥ astṛhyethām astṛhyadhvam
Thirdastṛhyata astṛhyetām astṛhyanta


Optative

ActiveSingularDualPlural
Firststṛheyam stṛheva stṛhema
Secondstṛheḥ stṛhetam stṛheta
Thirdstṛhet stṛhetām stṛheyuḥ


MiddleSingularDualPlural
Firststṛheya stṛhevahi stṛhemahi
Secondstṛhethāḥ stṛheyāthām stṛhedhvam
Thirdstṛheta stṛheyātām stṛheran


PassiveSingularDualPlural
Firststṛhyeya stṛhyevahi stṛhyemahi
Secondstṛhyethāḥ stṛhyeyāthām stṛhyedhvam
Thirdstṛhyeta stṛhyeyātām stṛhyeran


Imperative

ActiveSingularDualPlural
Firststṛhāṇi stṛhāva stṛhāma
Secondstṛha stṛhatam stṛhata
Thirdstṛhatu stṛhatām stṛhantu


MiddleSingularDualPlural
Firststṛhai stṛhāvahai stṛhāmahai
Secondstṛhasva stṛhethām stṛhadhvam
Thirdstṛhatām stṛhetām stṛhantām


PassiveSingularDualPlural
Firststṛhyai stṛhyāvahai stṛhyāmahai
Secondstṛhyasva stṛhyethām stṛhyadhvam
Thirdstṛhyatām stṛhyetām stṛhyantām


Future

ActiveSingularDualPlural
Firststarhiṣyāmi starhiṣyāvaḥ starhiṣyāmaḥ
Secondstarhiṣyasi starhiṣyathaḥ starhiṣyatha
Thirdstarhiṣyati starhiṣyataḥ starhiṣyanti


MiddleSingularDualPlural
Firststarhiṣye starhiṣyāvahe starhiṣyāmahe
Secondstarhiṣyase starhiṣyethe starhiṣyadhve
Thirdstarhiṣyate starhiṣyete starhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firststarhitāsmi starhitāsvaḥ starhitāsmaḥ
Secondstarhitāsi starhitāsthaḥ starhitāstha
Thirdstarhitā starhitārau starhitāraḥ


Perfect

ActiveSingularDualPlural
Firsttastarha tastṛhiva tastṛhima
Secondtastarhitha tastṛhathuḥ tastṛha
Thirdtastarha tastṛhatuḥ tastṛhuḥ


MiddleSingularDualPlural
Firsttastṛhe tastṛhivahe tastṛhimahe
Secondtastṛhiṣe tastṛhāthe tastṛhidhve
Thirdtastṛhe tastṛhāte tastṛhire


Benedictive

ActiveSingularDualPlural
Firststṛhyāsam stṛhyāsva stṛhyāsma
Secondstṛhyāḥ stṛhyāstam stṛhyāsta
Thirdstṛhyāt stṛhyāstām stṛhyāsuḥ

Participles

Past Passive Participle
stṛḍha m. n. stṛḍhā f.

Past Active Participle
stṛḍhavat m. n. stṛḍhavatī f.

Present Active Participle
stṛhat m. n. stṛhantī f.

Present Middle Participle
stṛhamāṇa m. n. stṛhamāṇā f.

Present Passive Participle
stṛhyamāṇa m. n. stṛhyamāṇā f.

Future Active Participle
starhiṣyat m. n. starhiṣyantī f.

Future Middle Participle
starhiṣyamāṇa m. n. starhiṣyamāṇā f.

Future Passive Participle
starhitavya m. n. starhitavyā f.

Future Passive Participle
stṛhya m. n. stṛhyā f.

Future Passive Participle
starhaṇīya m. n. starhaṇīyā f.

Perfect Active Participle
tastṛhvas m. n. tastṛhuṣī f.

Perfect Middle Participle
tastṛhāṇa m. n. tastṛhāṇā f.

Indeclinable forms

Infinitive
starhitum

Absolutive
stṛḍhvā

Absolutive
-stṛhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria