Declension table of ?stṛhyamāṇā

Deva

FeminineSingularDualPlural
Nominativestṛhyamāṇā stṛhyamāṇe stṛhyamāṇāḥ
Vocativestṛhyamāṇe stṛhyamāṇe stṛhyamāṇāḥ
Accusativestṛhyamāṇām stṛhyamāṇe stṛhyamāṇāḥ
Instrumentalstṛhyamāṇayā stṛhyamāṇābhyām stṛhyamāṇābhiḥ
Dativestṛhyamāṇāyai stṛhyamāṇābhyām stṛhyamāṇābhyaḥ
Ablativestṛhyamāṇāyāḥ stṛhyamāṇābhyām stṛhyamāṇābhyaḥ
Genitivestṛhyamāṇāyāḥ stṛhyamāṇayoḥ stṛhyamāṇānām
Locativestṛhyamāṇāyām stṛhyamāṇayoḥ stṛhyamāṇāsu

Adverb -stṛhyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria