Declension table of ?stṛhamāṇa

Deva

MasculineSingularDualPlural
Nominativestṛhamāṇaḥ stṛhamāṇau stṛhamāṇāḥ
Vocativestṛhamāṇa stṛhamāṇau stṛhamāṇāḥ
Accusativestṛhamāṇam stṛhamāṇau stṛhamāṇān
Instrumentalstṛhamāṇena stṛhamāṇābhyām stṛhamāṇaiḥ stṛhamāṇebhiḥ
Dativestṛhamāṇāya stṛhamāṇābhyām stṛhamāṇebhyaḥ
Ablativestṛhamāṇāt stṛhamāṇābhyām stṛhamāṇebhyaḥ
Genitivestṛhamāṇasya stṛhamāṇayoḥ stṛhamāṇānām
Locativestṛhamāṇe stṛhamāṇayoḥ stṛhamāṇeṣu

Compound stṛhamāṇa -

Adverb -stṛhamāṇam -stṛhamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria