तिङन्तावली ?स्तृह्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्तृहति स्तृहतः स्तृहन्ति
मध्यमस्तृहसि स्तृहथः स्तृहथ
उत्तमस्तृहामि स्तृहावः स्तृहामः


आत्मनेपदेएकद्विबहु
प्रथमस्तृहते स्तृहेते स्तृहन्ते
मध्यमस्तृहसे स्तृहेथे स्तृहध्वे
उत्तमस्तृहे स्तृहावहे स्तृहामहे


कर्मणिएकद्विबहु
प्रथमस्तृह्यते स्तृह्येते स्तृह्यन्ते
मध्यमस्तृह्यसे स्तृह्येथे स्तृह्यध्वे
उत्तमस्तृह्ये स्तृह्यावहे स्तृह्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्तृहत् अस्तृहताम् अस्तृहन्
मध्यमअस्तृहः अस्तृहतम् अस्तृहत
उत्तमअस्तृहम् अस्तृहाव अस्तृहाम


आत्मनेपदेएकद्विबहु
प्रथमअस्तृहत अस्तृहेताम् अस्तृहन्त
मध्यमअस्तृहथाः अस्तृहेथाम् अस्तृहध्वम्
उत्तमअस्तृहे अस्तृहावहि अस्तृहामहि


कर्मणिएकद्विबहु
प्रथमअस्तृह्यत अस्तृह्येताम् अस्तृह्यन्त
मध्यमअस्तृह्यथाः अस्तृह्येथाम् अस्तृह्यध्वम्
उत्तमअस्तृह्ये अस्तृह्यावहि अस्तृह्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तृहेत् स्तृहेताम् स्तृहेयुः
मध्यमस्तृहेः स्तृहेतम् स्तृहेत
उत्तमस्तृहेयम् स्तृहेव स्तृहेम


आत्मनेपदेएकद्विबहु
प्रथमस्तृहेत स्तृहेयाताम् स्तृहेरन्
मध्यमस्तृहेथाः स्तृहेयाथाम् स्तृहेध्वम्
उत्तमस्तृहेय स्तृहेवहि स्तृहेमहि


कर्मणिएकद्विबहु
प्रथमस्तृह्येत स्तृह्येयाताम् स्तृह्येरन्
मध्यमस्तृह्येथाः स्तृह्येयाथाम् स्तृह्येध्वम्
उत्तमस्तृह्येय स्तृह्येवहि स्तृह्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्तृहतु स्तृहताम् स्तृहन्तु
मध्यमस्तृह स्तृहतम् स्तृहत
उत्तमस्तृहाणि स्तृहाव स्तृहाम


आत्मनेपदेएकद्विबहु
प्रथमस्तृहताम् स्तृहेताम् स्तृहन्ताम्
मध्यमस्तृहस्व स्तृहेथाम् स्तृहध्वम्
उत्तमस्तृहै स्तृहावहै स्तृहामहै


कर्मणिएकद्विबहु
प्रथमस्तृह्यताम् स्तृह्येताम् स्तृह्यन्ताम्
मध्यमस्तृह्यस्व स्तृह्येथाम् स्तृह्यध्वम्
उत्तमस्तृह्यै स्तृह्यावहै स्तृह्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्तर्हिष्यति स्तर्हिष्यतः स्तर्हिष्यन्ति
मध्यमस्तर्हिष्यसि स्तर्हिष्यथः स्तर्हिष्यथ
उत्तमस्तर्हिष्यामि स्तर्हिष्यावः स्तर्हिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्तर्हिष्यते स्तर्हिष्येते स्तर्हिष्यन्ते
मध्यमस्तर्हिष्यसे स्तर्हिष्येथे स्तर्हिष्यध्वे
उत्तमस्तर्हिष्ये स्तर्हिष्यावहे स्तर्हिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्तर्हिता स्तर्हितारौ स्तर्हितारः
मध्यमस्तर्हितासि स्तर्हितास्थः स्तर्हितास्थ
उत्तमस्तर्हितास्मि स्तर्हितास्वः स्तर्हितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमतस्तर्ह तस्तृहतुः तस्तृहुः
मध्यमतस्तर्हिथ तस्तृहथुः तस्तृह
उत्तमतस्तर्ह तस्तृहिव तस्तृहिम


आत्मनेपदेएकद्विबहु
प्रथमतस्तृहे तस्तृहाते तस्तृहिरे
मध्यमतस्तृहिषे तस्तृहाथे तस्तृहिध्वे
उत्तमतस्तृहे तस्तृहिवहे तस्तृहिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्तृह्यात् स्तृह्यास्ताम् स्तृह्यासुः
मध्यमस्तृह्याः स्तृह्यास्तम् स्तृह्यास्त
उत्तमस्तृह्यासम् स्तृह्यास्व स्तृह्यास्म

कृदन्त

क्त
स्तृढ m. n. स्तृढा f.

क्तवतु
स्तृढवत् m. n. स्तृढवती f.

शतृ
स्तृहत् m. n. स्तृहन्ती f.

शानच्
स्तृहमाण m. n. स्तृहमाणा f.

शानच् कर्मणि
स्तृह्यमाण m. n. स्तृह्यमाणा f.

लुडादेश पर
स्तर्हिष्यत् m. n. स्तर्हिष्यन्ती f.

लुडादेश आत्म
स्तर्हिष्यमाण m. n. स्तर्हिष्यमाणा f.

तव्य
स्तर्हितव्य m. n. स्तर्हितव्या f.

यत्
स्तृह्य m. n. स्तृह्या f.

अनीयर्
स्तर्हणीय m. n. स्तर्हणीया f.

लिडादेश पर
तस्तृह्वस् m. n. तस्तृहुषी f.

लिडादेश आत्म
तस्तृहाण m. n. तस्तृहाणा f.

अव्यय

तुमुन्
स्तर्हितुम्

क्त्वा
स्तृढ्वा

ल्यप्
॰स्तृह्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria