Declension table of ?starhitavya

Deva

NeuterSingularDualPlural
Nominativestarhitavyam starhitavye starhitavyāni
Vocativestarhitavya starhitavye starhitavyāni
Accusativestarhitavyam starhitavye starhitavyāni
Instrumentalstarhitavyena starhitavyābhyām starhitavyaiḥ
Dativestarhitavyāya starhitavyābhyām starhitavyebhyaḥ
Ablativestarhitavyāt starhitavyābhyām starhitavyebhyaḥ
Genitivestarhitavyasya starhitavyayoḥ starhitavyānām
Locativestarhitavye starhitavyayoḥ starhitavyeṣu

Compound starhitavya -

Adverb -starhitavyam -starhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria