Declension table of ?stṛḍhavat

Deva

MasculineSingularDualPlural
Nominativestṛḍhavān stṛḍhavantau stṛḍhavantaḥ
Vocativestṛḍhavan stṛḍhavantau stṛḍhavantaḥ
Accusativestṛḍhavantam stṛḍhavantau stṛḍhavataḥ
Instrumentalstṛḍhavatā stṛḍhavadbhyām stṛḍhavadbhiḥ
Dativestṛḍhavate stṛḍhavadbhyām stṛḍhavadbhyaḥ
Ablativestṛḍhavataḥ stṛḍhavadbhyām stṛḍhavadbhyaḥ
Genitivestṛḍhavataḥ stṛḍhavatoḥ stṛḍhavatām
Locativestṛḍhavati stṛḍhavatoḥ stṛḍhavatsu

Compound stṛḍhavat -

Adverb -stṛḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria