Declension table of ?starhiṣyantī

Deva

FeminineSingularDualPlural
Nominativestarhiṣyantī starhiṣyantyau starhiṣyantyaḥ
Vocativestarhiṣyanti starhiṣyantyau starhiṣyantyaḥ
Accusativestarhiṣyantīm starhiṣyantyau starhiṣyantīḥ
Instrumentalstarhiṣyantyā starhiṣyantībhyām starhiṣyantībhiḥ
Dativestarhiṣyantyai starhiṣyantībhyām starhiṣyantībhyaḥ
Ablativestarhiṣyantyāḥ starhiṣyantībhyām starhiṣyantībhyaḥ
Genitivestarhiṣyantyāḥ starhiṣyantyoḥ starhiṣyantīnām
Locativestarhiṣyantyām starhiṣyantyoḥ starhiṣyantīṣu

Compound starhiṣyanti - starhiṣyantī -

Adverb -starhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria