Declension table of ?starhiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativestarhiṣyamāṇaḥ starhiṣyamāṇau starhiṣyamāṇāḥ
Vocativestarhiṣyamāṇa starhiṣyamāṇau starhiṣyamāṇāḥ
Accusativestarhiṣyamāṇam starhiṣyamāṇau starhiṣyamāṇān
Instrumentalstarhiṣyamāṇena starhiṣyamāṇābhyām starhiṣyamāṇaiḥ starhiṣyamāṇebhiḥ
Dativestarhiṣyamāṇāya starhiṣyamāṇābhyām starhiṣyamāṇebhyaḥ
Ablativestarhiṣyamāṇāt starhiṣyamāṇābhyām starhiṣyamāṇebhyaḥ
Genitivestarhiṣyamāṇasya starhiṣyamāṇayoḥ starhiṣyamāṇānām
Locativestarhiṣyamāṇe starhiṣyamāṇayoḥ starhiṣyamāṇeṣu

Compound starhiṣyamāṇa -

Adverb -starhiṣyamāṇam -starhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria