Declension table of ?tastṛhāṇa

Deva

NeuterSingularDualPlural
Nominativetastṛhāṇam tastṛhāṇe tastṛhāṇāni
Vocativetastṛhāṇa tastṛhāṇe tastṛhāṇāni
Accusativetastṛhāṇam tastṛhāṇe tastṛhāṇāni
Instrumentaltastṛhāṇena tastṛhāṇābhyām tastṛhāṇaiḥ
Dativetastṛhāṇāya tastṛhāṇābhyām tastṛhāṇebhyaḥ
Ablativetastṛhāṇāt tastṛhāṇābhyām tastṛhāṇebhyaḥ
Genitivetastṛhāṇasya tastṛhāṇayoḥ tastṛhāṇānām
Locativetastṛhāṇe tastṛhāṇayoḥ tastṛhāṇeṣu

Compound tastṛhāṇa -

Adverb -tastṛhāṇam -tastṛhāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria