Declension table of ?starhiṣyat

Deva

NeuterSingularDualPlural
Nominativestarhiṣyat starhiṣyantī starhiṣyatī starhiṣyanti
Vocativestarhiṣyat starhiṣyantī starhiṣyatī starhiṣyanti
Accusativestarhiṣyat starhiṣyantī starhiṣyatī starhiṣyanti
Instrumentalstarhiṣyatā starhiṣyadbhyām starhiṣyadbhiḥ
Dativestarhiṣyate starhiṣyadbhyām starhiṣyadbhyaḥ
Ablativestarhiṣyataḥ starhiṣyadbhyām starhiṣyadbhyaḥ
Genitivestarhiṣyataḥ starhiṣyatoḥ starhiṣyatām
Locativestarhiṣyati starhiṣyatoḥ starhiṣyatsu

Adverb -starhiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria