Declension table of ?starhitavyā

Deva

FeminineSingularDualPlural
Nominativestarhitavyā starhitavye starhitavyāḥ
Vocativestarhitavye starhitavye starhitavyāḥ
Accusativestarhitavyām starhitavye starhitavyāḥ
Instrumentalstarhitavyayā starhitavyābhyām starhitavyābhiḥ
Dativestarhitavyāyai starhitavyābhyām starhitavyābhyaḥ
Ablativestarhitavyāyāḥ starhitavyābhyām starhitavyābhyaḥ
Genitivestarhitavyāyāḥ starhitavyayoḥ starhitavyānām
Locativestarhitavyāyām starhitavyayoḥ starhitavyāsu

Adverb -starhitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria