Declension table of ?starhitavya

Deva

MasculineSingularDualPlural
Nominativestarhitavyaḥ starhitavyau starhitavyāḥ
Vocativestarhitavya starhitavyau starhitavyāḥ
Accusativestarhitavyam starhitavyau starhitavyān
Instrumentalstarhitavyena starhitavyābhyām starhitavyaiḥ starhitavyebhiḥ
Dativestarhitavyāya starhitavyābhyām starhitavyebhyaḥ
Ablativestarhitavyāt starhitavyābhyām starhitavyebhyaḥ
Genitivestarhitavyasya starhitavyayoḥ starhitavyānām
Locativestarhitavye starhitavyayoḥ starhitavyeṣu

Compound starhitavya -

Adverb -starhitavyam -starhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria