Conjugation tables of ?skabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskabhnāmi skabhnīvaḥ skabhnīmaḥ
Secondskabhnāsi skabhnīthaḥ skabhnītha
Thirdskabhnāti skabhnītaḥ skabhnanti


MiddleSingularDualPlural
Firstskabhne skabhnīvahe skabhnīmahe
Secondskabhnīṣe skabhnāthe skabhnīdhve
Thirdskabhnīte skabhnāte skabhnate


PassiveSingularDualPlural
Firstskabhye skabhyāvahe skabhyāmahe
Secondskabhyase skabhyethe skabhyadhve
Thirdskabhyate skabhyete skabhyante


Imperfect

ActiveSingularDualPlural
Firstaskabhnām askabhnīva askabhnīma
Secondaskabhnāḥ askabhnītam askabhnīta
Thirdaskabhnāt askabhnītām askabhnan


MiddleSingularDualPlural
Firstaskabhni askabhnīvahi askabhnīmahi
Secondaskabhnīthāḥ askabhnāthām askabhnīdhvam
Thirdaskabhnīta askabhnātām askabhnata


PassiveSingularDualPlural
Firstaskabhye askabhyāvahi askabhyāmahi
Secondaskabhyathāḥ askabhyethām askabhyadhvam
Thirdaskabhyata askabhyetām askabhyanta


Optative

ActiveSingularDualPlural
Firstskabhnīyām skabhnīyāva skabhnīyāma
Secondskabhnīyāḥ skabhnīyātam skabhnīyāta
Thirdskabhnīyāt skabhnīyātām skabhnīyuḥ


MiddleSingularDualPlural
Firstskabhnīya skabhnīvahi skabhnīmahi
Secondskabhnīthāḥ skabhnīyāthām skabhnīdhvam
Thirdskabhnīta skabhnīyātām skabhnīran


PassiveSingularDualPlural
Firstskabhyeya skabhyevahi skabhyemahi
Secondskabhyethāḥ skabhyeyāthām skabhyedhvam
Thirdskabhyeta skabhyeyātām skabhyeran


Imperative

ActiveSingularDualPlural
Firstskabhnāni skabhnāva skabhnāma
Secondskabhāna skabhnītam skabhnīta
Thirdskabhnātu skabhnītām skabhnantu


MiddleSingularDualPlural
Firstskabhnai skabhnāvahai skabhnāmahai
Secondskabhnīṣva skabhnāthām skabhnīdhvam
Thirdskabhnītām skabhnātām skabhnatām


PassiveSingularDualPlural
Firstskabhyai skabhyāvahai skabhyāmahai
Secondskabhyasva skabhyethām skabhyadhvam
Thirdskabhyatām skabhyetām skabhyantām


Future

ActiveSingularDualPlural
Firstskabhiṣyāmi skabhiṣyāvaḥ skabhiṣyāmaḥ
Secondskabhiṣyasi skabhiṣyathaḥ skabhiṣyatha
Thirdskabhiṣyati skabhiṣyataḥ skabhiṣyanti


MiddleSingularDualPlural
Firstskabhiṣye skabhiṣyāvahe skabhiṣyāmahe
Secondskabhiṣyase skabhiṣyethe skabhiṣyadhve
Thirdskabhiṣyate skabhiṣyete skabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskabhitāsmi skabhitāsvaḥ skabhitāsmaḥ
Secondskabhitāsi skabhitāsthaḥ skabhitāstha
Thirdskabhitā skabhitārau skabhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskābha caskabha caskabhiva caskabhima
Secondcaskabhitha caskabhathuḥ caskabha
Thirdcaskābha caskabhatuḥ caskabhuḥ


MiddleSingularDualPlural
Firstcaskabhe caskabhivahe caskabhimahe
Secondcaskabhiṣe caskabhāthe caskabhidhve
Thirdcaskabhe caskabhāte caskabhire


Benedictive

ActiveSingularDualPlural
Firstskabhyāsam skabhyāsva skabhyāsma
Secondskabhyāḥ skabhyāstam skabhyāsta
Thirdskabhyāt skabhyāstām skabhyāsuḥ

Participles

Past Passive Participle
skabdha m. n. skabdhā f.

Past Active Participle
skabdhavat m. n. skabdhavatī f.

Present Active Participle
skabhnat m. n. skabhnatī f.

Present Middle Participle
skabhnāna m. n. skabhnānā f.

Present Passive Participle
skabhyamāna m. n. skabhyamānā f.

Future Active Participle
skabhiṣyat m. n. skabhiṣyantī f.

Future Middle Participle
skabhiṣyamāṇa m. n. skabhiṣyamāṇā f.

Future Passive Participle
skabhitavya m. n. skabhitavyā f.

Future Passive Participle
skabhya m. n. skabhyā f.

Future Passive Participle
skabhanīya m. n. skabhanīyā f.

Perfect Active Participle
caskabhvas m. n. caskabhuṣī f.

Perfect Middle Participle
caskabhāna m. n. caskabhānā f.

Indeclinable forms

Infinitive
skabhitum

Absolutive
skabdhvā

Absolutive
-skabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria