तिङन्तावली ?स्कभ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमस्कभ्नाति स्कभ्नीतः स्कभ्नन्ति
मध्यमस्कभ्नासि स्कभ्नीथः स्कभ्नीथ
उत्तमस्कभ्नामि स्कभ्नीवः स्कभ्नीमः


आत्मनेपदेएकद्विबहु
प्रथमस्कभ्नीते स्कभ्नाते स्कभ्नते
मध्यमस्कभ्नीषे स्कभ्नाथे स्कभ्नीध्वे
उत्तमस्कभ्ने स्कभ्नीवहे स्कभ्नीमहे


कर्मणिएकद्विबहु
प्रथमस्कभ्यते स्कभ्येते स्कभ्यन्ते
मध्यमस्कभ्यसे स्कभ्येथे स्कभ्यध्वे
उत्तमस्कभ्ये स्कभ्यावहे स्कभ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअस्कभ्नात् अस्कभ्नीताम् अस्कभ्नन्
मध्यमअस्कभ्नाः अस्कभ्नीतम् अस्कभ्नीत
उत्तमअस्कभ्नाम् अस्कभ्नीव अस्कभ्नीम


आत्मनेपदेएकद्विबहु
प्रथमअस्कभ्नीत अस्कभ्नाताम् अस्कभ्नत
मध्यमअस्कभ्नीथाः अस्कभ्नाथाम् अस्कभ्नीध्वम्
उत्तमअस्कभ्नि अस्कभ्नीवहि अस्कभ्नीमहि


कर्मणिएकद्विबहु
प्रथमअस्कभ्यत अस्कभ्येताम् अस्कभ्यन्त
मध्यमअस्कभ्यथाः अस्कभ्येथाम् अस्कभ्यध्वम्
उत्तमअस्कभ्ये अस्कभ्यावहि अस्कभ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कभ्नीयात् स्कभ्नीयाताम् स्कभ्नीयुः
मध्यमस्कभ्नीयाः स्कभ्नीयातम् स्कभ्नीयात
उत्तमस्कभ्नीयाम् स्कभ्नीयाव स्कभ्नीयाम


आत्मनेपदेएकद्विबहु
प्रथमस्कभ्नीत स्कभ्नीयाताम् स्कभ्नीरन्
मध्यमस्कभ्नीथाः स्कभ्नीयाथाम् स्कभ्नीध्वम्
उत्तमस्कभ्नीय स्कभ्नीवहि स्कभ्नीमहि


कर्मणिएकद्विबहु
प्रथमस्कभ्येत स्कभ्येयाताम् स्कभ्येरन्
मध्यमस्कभ्येथाः स्कभ्येयाथाम् स्कभ्येध्वम्
उत्तमस्कभ्येय स्कभ्येवहि स्कभ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमस्कभ्नातु स्कभ्नीताम् स्कभ्नन्तु
मध्यमस्कभान स्कभ्नीतम् स्कभ्नीत
उत्तमस्कभ्नानि स्कभ्नाव स्कभ्नाम


आत्मनेपदेएकद्विबहु
प्रथमस्कभ्नीताम् स्कभ्नाताम् स्कभ्नताम्
मध्यमस्कभ्नीष्व स्कभ्नाथाम् स्कभ्नीध्वम्
उत्तमस्कभ्नै स्कभ्नावहै स्कभ्नामहै


कर्मणिएकद्विबहु
प्रथमस्कभ्यताम् स्कभ्येताम् स्कभ्यन्ताम्
मध्यमस्कभ्यस्व स्कभ्येथाम् स्कभ्यध्वम्
उत्तमस्कभ्यै स्कभ्यावहै स्कभ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमस्कभिष्यति स्कभिष्यतः स्कभिष्यन्ति
मध्यमस्कभिष्यसि स्कभिष्यथः स्कभिष्यथ
उत्तमस्कभिष्यामि स्कभिष्यावः स्कभिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमस्कभिष्यते स्कभिष्येते स्कभिष्यन्ते
मध्यमस्कभिष्यसे स्कभिष्येथे स्कभिष्यध्वे
उत्तमस्कभिष्ये स्कभिष्यावहे स्कभिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमस्कभिता स्कभितारौ स्कभितारः
मध्यमस्कभितासि स्कभितास्थः स्कभितास्थ
उत्तमस्कभितास्मि स्कभितास्वः स्कभितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमचस्काभ चस्कभतुः चस्कभुः
मध्यमचस्कभिथ चस्कभथुः चस्कभ
उत्तमचस्काभ चस्कभ चस्कभिव चस्कभिम


आत्मनेपदेएकद्विबहु
प्रथमचस्कभे चस्कभाते चस्कभिरे
मध्यमचस्कभिषे चस्कभाथे चस्कभिध्वे
उत्तमचस्कभे चस्कभिवहे चस्कभिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमस्कभ्यात् स्कभ्यास्ताम् स्कभ्यासुः
मध्यमस्कभ्याः स्कभ्यास्तम् स्कभ्यास्त
उत्तमस्कभ्यासम् स्कभ्यास्व स्कभ्यास्म

कृदन्त

क्त
स्कब्ध m. n. स्कब्धा f.

क्तवतु
स्कब्धवत् m. n. स्कब्धवती f.

शतृ
स्कभ्नत् m. n. स्कभ्नती f.

शानच्
स्कभ्नान m. n. स्कभ्नाना f.

शानच् कर्मणि
स्कभ्यमान m. n. स्कभ्यमाना f.

लुडादेश पर
स्कभिष्यत् m. n. स्कभिष्यन्ती f.

लुडादेश आत्म
स्कभिष्यमाण m. n. स्कभिष्यमाणा f.

तव्य
स्कभितव्य m. n. स्कभितव्या f.

यत्
स्कभ्य m. n. स्कभ्या f.

अनीयर्
स्कभनीय m. n. स्कभनीया f.

लिडादेश पर
चस्कभ्वस् m. n. चस्कभुषी f.

लिडादेश आत्म
चस्कभान m. n. चस्कभाना f.

अव्यय

तुमुन्
स्कभितुम्

क्त्वा
स्कब्ध्वा

ल्यप्
॰स्कभ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria