Conjugation tables of ?skabh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstskabhnomi skabhnuvaḥ skabhnumaḥ
Secondskabhnoṣi skabhnuthaḥ skabhnutha
Thirdskabhnoti skabhnutaḥ skabhnuvanti


MiddleSingularDualPlural
Firstskabhnuve skabhnuvahe skabhnumahe
Secondskabhnuṣe skabhnuvāthe skabhnudhve
Thirdskabhnute skabhnuvāte skabhnuvate


PassiveSingularDualPlural
Firstskabhye skabhyāvahe skabhyāmahe
Secondskabhyase skabhyethe skabhyadhve
Thirdskabhyate skabhyete skabhyante


Imperfect

ActiveSingularDualPlural
Firstaskabhnavam askabhnuva askabhnuma
Secondaskabhnoḥ askabhnutam askabhnuta
Thirdaskabhnot askabhnutām askabhnuvan


MiddleSingularDualPlural
Firstaskabhnuvi askabhnuvahi askabhnumahi
Secondaskabhnuthāḥ askabhnuvāthām askabhnudhvam
Thirdaskabhnuta askabhnuvātām askabhnuvata


PassiveSingularDualPlural
Firstaskabhye askabhyāvahi askabhyāmahi
Secondaskabhyathāḥ askabhyethām askabhyadhvam
Thirdaskabhyata askabhyetām askabhyanta


Optative

ActiveSingularDualPlural
Firstskabhnuyām skabhnuyāva skabhnuyāma
Secondskabhnuyāḥ skabhnuyātam skabhnuyāta
Thirdskabhnuyāt skabhnuyātām skabhnuyuḥ


MiddleSingularDualPlural
Firstskabhnuvīya skabhnuvīvahi skabhnuvīmahi
Secondskabhnuvīthāḥ skabhnuvīyāthām skabhnuvīdhvam
Thirdskabhnuvīta skabhnuvīyātām skabhnuvīran


PassiveSingularDualPlural
Firstskabhyeya skabhyevahi skabhyemahi
Secondskabhyethāḥ skabhyeyāthām skabhyedhvam
Thirdskabhyeta skabhyeyātām skabhyeran


Imperative

ActiveSingularDualPlural
Firstskabhnavāni skabhnavāva skabhnavāma
Secondskabhnuhi skabhnutam skabhnuta
Thirdskabhnotu skabhnutām skabhnuvantu


MiddleSingularDualPlural
Firstskabhnavai skabhnavāvahai skabhnavāmahai
Secondskabhnuṣva skabhnuvāthām skabhnudhvam
Thirdskabhnutām skabhnuvātām skabhnuvatām


PassiveSingularDualPlural
Firstskabhyai skabhyāvahai skabhyāmahai
Secondskabhyasva skabhyethām skabhyadhvam
Thirdskabhyatām skabhyetām skabhyantām


Future

ActiveSingularDualPlural
Firstskabhiṣyāmi skabhiṣyāvaḥ skabhiṣyāmaḥ
Secondskabhiṣyasi skabhiṣyathaḥ skabhiṣyatha
Thirdskabhiṣyati skabhiṣyataḥ skabhiṣyanti


MiddleSingularDualPlural
Firstskabhiṣye skabhiṣyāvahe skabhiṣyāmahe
Secondskabhiṣyase skabhiṣyethe skabhiṣyadhve
Thirdskabhiṣyate skabhiṣyete skabhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstskabhitāsmi skabhitāsvaḥ skabhitāsmaḥ
Secondskabhitāsi skabhitāsthaḥ skabhitāstha
Thirdskabhitā skabhitārau skabhitāraḥ


Perfect

ActiveSingularDualPlural
Firstcaskābha caskabha caskabhiva caskabhima
Secondcaskabhitha caskabhathuḥ caskabha
Thirdcaskābha caskabhatuḥ caskabhuḥ


MiddleSingularDualPlural
Firstcaskabhe caskabhivahe caskabhimahe
Secondcaskabhiṣe caskabhāthe caskabhidhve
Thirdcaskabhe caskabhāte caskabhire


Benedictive

ActiveSingularDualPlural
Firstskabhyāsam skabhyāsva skabhyāsma
Secondskabhyāḥ skabhyāstam skabhyāsta
Thirdskabhyāt skabhyāstām skabhyāsuḥ

Participles

Past Passive Participle
skabdha m. n. skabdhā f.

Past Active Participle
skabdhavat m. n. skabdhavatī f.

Present Active Participle
skabhnuvat m. n. skabhnuvatī f.

Present Middle Participle
skabhnvāna m. n. skabhnvānā f.

Present Passive Participle
skabhyamāna m. n. skabhyamānā f.

Future Active Participle
skabhiṣyat m. n. skabhiṣyantī f.

Future Middle Participle
skabhiṣyamāṇa m. n. skabhiṣyamāṇā f.

Future Passive Participle
skabhitavya m. n. skabhitavyā f.

Future Passive Participle
skabhya m. n. skabhyā f.

Future Passive Participle
skabhanīya m. n. skabhanīyā f.

Perfect Active Participle
caskabhvas m. n. caskabhuṣī f.

Perfect Middle Participle
caskabhāna m. n. caskabhānā f.

Indeclinable forms

Infinitive
skabhitum

Absolutive
skabdhvā

Absolutive
-skabhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria