Declension table of ?skabhnvāna

Deva

NeuterSingularDualPlural
Nominativeskabhnvānam skabhnvāne skabhnvānāni
Vocativeskabhnvāna skabhnvāne skabhnvānāni
Accusativeskabhnvānam skabhnvāne skabhnvānāni
Instrumentalskabhnvānena skabhnvānābhyām skabhnvānaiḥ
Dativeskabhnvānāya skabhnvānābhyām skabhnvānebhyaḥ
Ablativeskabhnvānāt skabhnvānābhyām skabhnvānebhyaḥ
Genitiveskabhnvānasya skabhnvānayoḥ skabhnvānānām
Locativeskabhnvāne skabhnvānayoḥ skabhnvāneṣu

Compound skabhnvāna -

Adverb -skabhnvānam -skabhnvānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria