Conjugation tables of ?rimph

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstrimphāmi rimphāvaḥ rimphāmaḥ
Secondrimphasi rimphathaḥ rimphatha
Thirdrimphati rimphataḥ rimphanti


MiddleSingularDualPlural
Firstrimphe rimphāvahe rimphāmahe
Secondrimphase rimphethe rimphadhve
Thirdrimphate rimphete rimphante


PassiveSingularDualPlural
Firstrimphye rimphyāvahe rimphyāmahe
Secondrimphyase rimphyethe rimphyadhve
Thirdrimphyate rimphyete rimphyante


Imperfect

ActiveSingularDualPlural
Firstarimpham arimphāva arimphāma
Secondarimphaḥ arimphatam arimphata
Thirdarimphat arimphatām arimphan


MiddleSingularDualPlural
Firstarimphe arimphāvahi arimphāmahi
Secondarimphathāḥ arimphethām arimphadhvam
Thirdarimphata arimphetām arimphanta


PassiveSingularDualPlural
Firstarimphye arimphyāvahi arimphyāmahi
Secondarimphyathāḥ arimphyethām arimphyadhvam
Thirdarimphyata arimphyetām arimphyanta


Optative

ActiveSingularDualPlural
Firstrimpheyam rimpheva rimphema
Secondrimpheḥ rimphetam rimpheta
Thirdrimphet rimphetām rimpheyuḥ


MiddleSingularDualPlural
Firstrimpheya rimphevahi rimphemahi
Secondrimphethāḥ rimpheyāthām rimphedhvam
Thirdrimpheta rimpheyātām rimpheran


PassiveSingularDualPlural
Firstrimphyeya rimphyevahi rimphyemahi
Secondrimphyethāḥ rimphyeyāthām rimphyedhvam
Thirdrimphyeta rimphyeyātām rimphyeran


Imperative

ActiveSingularDualPlural
Firstrimphāṇi rimphāva rimphāma
Secondrimpha rimphatam rimphata
Thirdrimphatu rimphatām rimphantu


MiddleSingularDualPlural
Firstrimphai rimphāvahai rimphāmahai
Secondrimphasva rimphethām rimphadhvam
Thirdrimphatām rimphetām rimphantām


PassiveSingularDualPlural
Firstrimphyai rimphyāvahai rimphyāmahai
Secondrimphyasva rimphyethām rimphyadhvam
Thirdrimphyatām rimphyetām rimphyantām


Future

ActiveSingularDualPlural
Firstrimphiṣyāmi rimphiṣyāvaḥ rimphiṣyāmaḥ
Secondrimphiṣyasi rimphiṣyathaḥ rimphiṣyatha
Thirdrimphiṣyati rimphiṣyataḥ rimphiṣyanti


MiddleSingularDualPlural
Firstrimphiṣye rimphiṣyāvahe rimphiṣyāmahe
Secondrimphiṣyase rimphiṣyethe rimphiṣyadhve
Thirdrimphiṣyate rimphiṣyete rimphiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstrimphitāsmi rimphitāsvaḥ rimphitāsmaḥ
Secondrimphitāsi rimphitāsthaḥ rimphitāstha
Thirdrimphitā rimphitārau rimphitāraḥ


Perfect

ActiveSingularDualPlural
Firstririmpha ririmphiva ririmphima
Secondririmphitha ririmphathuḥ ririmpha
Thirdririmpha ririmphatuḥ ririmphuḥ


MiddleSingularDualPlural
Firstririmphe ririmphivahe ririmphimahe
Secondririmphiṣe ririmphāthe ririmphidhve
Thirdririmphe ririmphāte ririmphire


Benedictive

ActiveSingularDualPlural
Firstrimphyāsam rimphyāsva rimphyāsma
Secondrimphyāḥ rimphyāstam rimphyāsta
Thirdrimphyāt rimphyāstām rimphyāsuḥ

Participles

Past Passive Participle
rimphita m. n. rimphitā f.

Past Active Participle
rimphitavat m. n. rimphitavatī f.

Present Active Participle
rimphat m. n. rimphantī f.

Present Middle Participle
rimphamāṇa m. n. rimphamāṇā f.

Present Passive Participle
rimphyamāṇa m. n. rimphyamāṇā f.

Future Active Participle
rimphiṣyat m. n. rimphiṣyantī f.

Future Middle Participle
rimphiṣyamāṇa m. n. rimphiṣyamāṇā f.

Future Passive Participle
rimphitavya m. n. rimphitavyā f.

Future Passive Participle
rimphya m. n. rimphyā f.

Future Passive Participle
rimphaṇīya m. n. rimphaṇīyā f.

Perfect Active Participle
ririmphvas m. n. ririmphuṣī f.

Perfect Middle Participle
ririmphāṇa m. n. ririmphāṇā f.

Indeclinable forms

Infinitive
rimphitum

Absolutive
rimphitvā

Absolutive
-rimphya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria