Declension table of ?rimphitavat

Deva

MasculineSingularDualPlural
Nominativerimphitavān rimphitavantau rimphitavantaḥ
Vocativerimphitavan rimphitavantau rimphitavantaḥ
Accusativerimphitavantam rimphitavantau rimphitavataḥ
Instrumentalrimphitavatā rimphitavadbhyām rimphitavadbhiḥ
Dativerimphitavate rimphitavadbhyām rimphitavadbhyaḥ
Ablativerimphitavataḥ rimphitavadbhyām rimphitavadbhyaḥ
Genitiverimphitavataḥ rimphitavatoḥ rimphitavatām
Locativerimphitavati rimphitavatoḥ rimphitavatsu

Compound rimphitavat -

Adverb -rimphitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria