Declension table of ?rimphitavya

Deva

MasculineSingularDualPlural
Nominativerimphitavyaḥ rimphitavyau rimphitavyāḥ
Vocativerimphitavya rimphitavyau rimphitavyāḥ
Accusativerimphitavyam rimphitavyau rimphitavyān
Instrumentalrimphitavyena rimphitavyābhyām rimphitavyaiḥ rimphitavyebhiḥ
Dativerimphitavyāya rimphitavyābhyām rimphitavyebhyaḥ
Ablativerimphitavyāt rimphitavyābhyām rimphitavyebhyaḥ
Genitiverimphitavyasya rimphitavyayoḥ rimphitavyānām
Locativerimphitavye rimphitavyayoḥ rimphitavyeṣu

Compound rimphitavya -

Adverb -rimphitavyam -rimphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria