Declension table of ?rimphita

Deva

NeuterSingularDualPlural
Nominativerimphitam rimphite rimphitāni
Vocativerimphita rimphite rimphitāni
Accusativerimphitam rimphite rimphitāni
Instrumentalrimphitena rimphitābhyām rimphitaiḥ
Dativerimphitāya rimphitābhyām rimphitebhyaḥ
Ablativerimphitāt rimphitābhyām rimphitebhyaḥ
Genitiverimphitasya rimphitayoḥ rimphitānām
Locativerimphite rimphitayoḥ rimphiteṣu

Compound rimphita -

Adverb -rimphitam -rimphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria