Declension table of ?ririmphuṣī

Deva

FeminineSingularDualPlural
Nominativeririmphuṣī ririmphuṣyau ririmphuṣyaḥ
Vocativeririmphuṣi ririmphuṣyau ririmphuṣyaḥ
Accusativeririmphuṣīm ririmphuṣyau ririmphuṣīḥ
Instrumentalririmphuṣyā ririmphuṣībhyām ririmphuṣībhiḥ
Dativeririmphuṣyai ririmphuṣībhyām ririmphuṣībhyaḥ
Ablativeririmphuṣyāḥ ririmphuṣībhyām ririmphuṣībhyaḥ
Genitiveririmphuṣyāḥ ririmphuṣyoḥ ririmphuṣīṇām
Locativeririmphuṣyām ririmphuṣyoḥ ririmphuṣīṣu

Compound ririmphuṣi - ririmphuṣī -

Adverb -ririmphuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria