Declension table of ?rimphitavatī

Deva

FeminineSingularDualPlural
Nominativerimphitavatī rimphitavatyau rimphitavatyaḥ
Vocativerimphitavati rimphitavatyau rimphitavatyaḥ
Accusativerimphitavatīm rimphitavatyau rimphitavatīḥ
Instrumentalrimphitavatyā rimphitavatībhyām rimphitavatībhiḥ
Dativerimphitavatyai rimphitavatībhyām rimphitavatībhyaḥ
Ablativerimphitavatyāḥ rimphitavatībhyām rimphitavatībhyaḥ
Genitiverimphitavatyāḥ rimphitavatyoḥ rimphitavatīnām
Locativerimphitavatyām rimphitavatyoḥ rimphitavatīṣu

Compound rimphitavati - rimphitavatī -

Adverb -rimphitavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria