Declension table of ?rimphiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativerimphiṣyamāṇā rimphiṣyamāṇe rimphiṣyamāṇāḥ
Vocativerimphiṣyamāṇe rimphiṣyamāṇe rimphiṣyamāṇāḥ
Accusativerimphiṣyamāṇām rimphiṣyamāṇe rimphiṣyamāṇāḥ
Instrumentalrimphiṣyamāṇayā rimphiṣyamāṇābhyām rimphiṣyamāṇābhiḥ
Dativerimphiṣyamāṇāyai rimphiṣyamāṇābhyām rimphiṣyamāṇābhyaḥ
Ablativerimphiṣyamāṇāyāḥ rimphiṣyamāṇābhyām rimphiṣyamāṇābhyaḥ
Genitiverimphiṣyamāṇāyāḥ rimphiṣyamāṇayoḥ rimphiṣyamāṇānām
Locativerimphiṣyamāṇāyām rimphiṣyamāṇayoḥ rimphiṣyamāṇāsu

Adverb -rimphiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria