Declension table of ?rimphitavya

Deva

NeuterSingularDualPlural
Nominativerimphitavyam rimphitavye rimphitavyāni
Vocativerimphitavya rimphitavye rimphitavyāni
Accusativerimphitavyam rimphitavye rimphitavyāni
Instrumentalrimphitavyena rimphitavyābhyām rimphitavyaiḥ
Dativerimphitavyāya rimphitavyābhyām rimphitavyebhyaḥ
Ablativerimphitavyāt rimphitavyābhyām rimphitavyebhyaḥ
Genitiverimphitavyasya rimphitavyayoḥ rimphitavyānām
Locativerimphitavye rimphitavyayoḥ rimphitavyeṣu

Compound rimphitavya -

Adverb -rimphitavyam -rimphitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria