Declension table of ?rimphyamāṇa

Deva

NeuterSingularDualPlural
Nominativerimphyamāṇam rimphyamāṇe rimphyamāṇāni
Vocativerimphyamāṇa rimphyamāṇe rimphyamāṇāni
Accusativerimphyamāṇam rimphyamāṇe rimphyamāṇāni
Instrumentalrimphyamāṇena rimphyamāṇābhyām rimphyamāṇaiḥ
Dativerimphyamāṇāya rimphyamāṇābhyām rimphyamāṇebhyaḥ
Ablativerimphyamāṇāt rimphyamāṇābhyām rimphyamāṇebhyaḥ
Genitiverimphyamāṇasya rimphyamāṇayoḥ rimphyamāṇānām
Locativerimphyamāṇe rimphyamāṇayoḥ rimphyamāṇeṣu

Compound rimphyamāṇa -

Adverb -rimphyamāṇam -rimphyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria