Declension table of ?rimphitavat

Deva

NeuterSingularDualPlural
Nominativerimphitavat rimphitavantī rimphitavatī rimphitavanti
Vocativerimphitavat rimphitavantī rimphitavatī rimphitavanti
Accusativerimphitavat rimphitavantī rimphitavatī rimphitavanti
Instrumentalrimphitavatā rimphitavadbhyām rimphitavadbhiḥ
Dativerimphitavate rimphitavadbhyām rimphitavadbhyaḥ
Ablativerimphitavataḥ rimphitavadbhyām rimphitavadbhyaḥ
Genitiverimphitavataḥ rimphitavatoḥ rimphitavatām
Locativerimphitavati rimphitavatoḥ rimphitavatsu

Adverb -rimphitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria