Declension table of ?ririmphāṇa

Deva

NeuterSingularDualPlural
Nominativeririmphāṇam ririmphāṇe ririmphāṇāni
Vocativeririmphāṇa ririmphāṇe ririmphāṇāni
Accusativeririmphāṇam ririmphāṇe ririmphāṇāni
Instrumentalririmphāṇena ririmphāṇābhyām ririmphāṇaiḥ
Dativeririmphāṇāya ririmphāṇābhyām ririmphāṇebhyaḥ
Ablativeririmphāṇāt ririmphāṇābhyām ririmphāṇebhyaḥ
Genitiveririmphāṇasya ririmphāṇayoḥ ririmphāṇānām
Locativeririmphāṇe ririmphāṇayoḥ ririmphāṇeṣu

Compound ririmphāṇa -

Adverb -ririmphāṇam -ririmphāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria