Declension table of ?rimphita

Deva

MasculineSingularDualPlural
Nominativerimphitaḥ rimphitau rimphitāḥ
Vocativerimphita rimphitau rimphitāḥ
Accusativerimphitam rimphitau rimphitān
Instrumentalrimphitena rimphitābhyām rimphitaiḥ rimphitebhiḥ
Dativerimphitāya rimphitābhyām rimphitebhyaḥ
Ablativerimphitāt rimphitābhyām rimphitebhyaḥ
Genitiverimphitasya rimphitayoḥ rimphitānām
Locativerimphite rimphitayoḥ rimphiteṣu

Compound rimphita -

Adverb -rimphitam -rimphitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria