Conjugation tables of ?raṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstraṭhāmi raṭhāvaḥ raṭhāmaḥ
Secondraṭhasi raṭhathaḥ raṭhatha
Thirdraṭhati raṭhataḥ raṭhanti


MiddleSingularDualPlural
Firstraṭhe raṭhāvahe raṭhāmahe
Secondraṭhase raṭhethe raṭhadhve
Thirdraṭhate raṭhete raṭhante


PassiveSingularDualPlural
Firstraṭhye raṭhyāvahe raṭhyāmahe
Secondraṭhyase raṭhyethe raṭhyadhve
Thirdraṭhyate raṭhyete raṭhyante


Imperfect

ActiveSingularDualPlural
Firstaraṭham araṭhāva araṭhāma
Secondaraṭhaḥ araṭhatam araṭhata
Thirdaraṭhat araṭhatām araṭhan


MiddleSingularDualPlural
Firstaraṭhe araṭhāvahi araṭhāmahi
Secondaraṭhathāḥ araṭhethām araṭhadhvam
Thirdaraṭhata araṭhetām araṭhanta


PassiveSingularDualPlural
Firstaraṭhye araṭhyāvahi araṭhyāmahi
Secondaraṭhyathāḥ araṭhyethām araṭhyadhvam
Thirdaraṭhyata araṭhyetām araṭhyanta


Optative

ActiveSingularDualPlural
Firstraṭheyam raṭheva raṭhema
Secondraṭheḥ raṭhetam raṭheta
Thirdraṭhet raṭhetām raṭheyuḥ


MiddleSingularDualPlural
Firstraṭheya raṭhevahi raṭhemahi
Secondraṭhethāḥ raṭheyāthām raṭhedhvam
Thirdraṭheta raṭheyātām raṭheran


PassiveSingularDualPlural
Firstraṭhyeya raṭhyevahi raṭhyemahi
Secondraṭhyethāḥ raṭhyeyāthām raṭhyedhvam
Thirdraṭhyeta raṭhyeyātām raṭhyeran


Imperative

ActiveSingularDualPlural
Firstraṭhāni raṭhāva raṭhāma
Secondraṭha raṭhatam raṭhata
Thirdraṭhatu raṭhatām raṭhantu


MiddleSingularDualPlural
Firstraṭhai raṭhāvahai raṭhāmahai
Secondraṭhasva raṭhethām raṭhadhvam
Thirdraṭhatām raṭhetām raṭhantām


PassiveSingularDualPlural
Firstraṭhyai raṭhyāvahai raṭhyāmahai
Secondraṭhyasva raṭhyethām raṭhyadhvam
Thirdraṭhyatām raṭhyetām raṭhyantām


Future

ActiveSingularDualPlural
Firstraṭhiṣyāmi raṭhiṣyāvaḥ raṭhiṣyāmaḥ
Secondraṭhiṣyasi raṭhiṣyathaḥ raṭhiṣyatha
Thirdraṭhiṣyati raṭhiṣyataḥ raṭhiṣyanti


MiddleSingularDualPlural
Firstraṭhiṣye raṭhiṣyāvahe raṭhiṣyāmahe
Secondraṭhiṣyase raṭhiṣyethe raṭhiṣyadhve
Thirdraṭhiṣyate raṭhiṣyete raṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstraṭhitāsmi raṭhitāsvaḥ raṭhitāsmaḥ
Secondraṭhitāsi raṭhitāsthaḥ raṭhitāstha
Thirdraṭhitā raṭhitārau raṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstrarāṭha raraṭha reṭhiva reṭhima
Secondreṭhitha raraṭṭha reṭhathuḥ reṭha
Thirdrarāṭha reṭhatuḥ reṭhuḥ


MiddleSingularDualPlural
Firstreṭhe reṭhivahe reṭhimahe
Secondreṭhiṣe reṭhāthe reṭhidhve
Thirdreṭhe reṭhāte reṭhire


Benedictive

ActiveSingularDualPlural
Firstraṭhyāsam raṭhyāsva raṭhyāsma
Secondraṭhyāḥ raṭhyāstam raṭhyāsta
Thirdraṭhyāt raṭhyāstām raṭhyāsuḥ

Participles

Past Passive Participle
raṭṭha m. n. raṭṭhā f.

Past Active Participle
raṭṭhavat m. n. raṭṭhavatī f.

Present Active Participle
raṭhat m. n. raṭhantī f.

Present Middle Participle
raṭhamāna m. n. raṭhamānā f.

Present Passive Participle
raṭhyamāna m. n. raṭhyamānā f.

Future Active Participle
raṭhiṣyat m. n. raṭhiṣyantī f.

Future Middle Participle
raṭhiṣyamāṇa m. n. raṭhiṣyamāṇā f.

Future Passive Participle
raṭhitavya m. n. raṭhitavyā f.

Future Passive Participle
rāṭhya m. n. rāṭhyā f.

Future Passive Participle
raṭhanīya m. n. raṭhanīyā f.

Perfect Active Participle
reṭhivas m. n. reṭhuṣī f.

Perfect Middle Participle
reṭhāna m. n. reṭhānā f.

Indeclinable forms

Infinitive
raṭhitum

Absolutive
raṭṭhvā

Absolutive
-raṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria