Declension table of ?raṭhitavya

Deva

MasculineSingularDualPlural
Nominativeraṭhitavyaḥ raṭhitavyau raṭhitavyāḥ
Vocativeraṭhitavya raṭhitavyau raṭhitavyāḥ
Accusativeraṭhitavyam raṭhitavyau raṭhitavyān
Instrumentalraṭhitavyena raṭhitavyābhyām raṭhitavyaiḥ raṭhitavyebhiḥ
Dativeraṭhitavyāya raṭhitavyābhyām raṭhitavyebhyaḥ
Ablativeraṭhitavyāt raṭhitavyābhyām raṭhitavyebhyaḥ
Genitiveraṭhitavyasya raṭhitavyayoḥ raṭhitavyānām
Locativeraṭhitavye raṭhitavyayoḥ raṭhitavyeṣu

Compound raṭhitavya -

Adverb -raṭhitavyam -raṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria