Declension table of ?raṭhiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeraṭhiṣyamāṇam raṭhiṣyamāṇe raṭhiṣyamāṇāni
Vocativeraṭhiṣyamāṇa raṭhiṣyamāṇe raṭhiṣyamāṇāni
Accusativeraṭhiṣyamāṇam raṭhiṣyamāṇe raṭhiṣyamāṇāni
Instrumentalraṭhiṣyamāṇena raṭhiṣyamāṇābhyām raṭhiṣyamāṇaiḥ
Dativeraṭhiṣyamāṇāya raṭhiṣyamāṇābhyām raṭhiṣyamāṇebhyaḥ
Ablativeraṭhiṣyamāṇāt raṭhiṣyamāṇābhyām raṭhiṣyamāṇebhyaḥ
Genitiveraṭhiṣyamāṇasya raṭhiṣyamāṇayoḥ raṭhiṣyamāṇānām
Locativeraṭhiṣyamāṇe raṭhiṣyamāṇayoḥ raṭhiṣyamāṇeṣu

Compound raṭhiṣyamāṇa -

Adverb -raṭhiṣyamāṇam -raṭhiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria