Declension table of ?raṭṭhavatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṭṭhavat | raṭṭhavantī raṭṭhavatī | raṭṭhavanti |
Vocative | raṭṭhavat | raṭṭhavantī raṭṭhavatī | raṭṭhavanti |
Accusative | raṭṭhavat | raṭṭhavantī raṭṭhavatī | raṭṭhavanti |
Instrumental | raṭṭhavatā | raṭṭhavadbhyām | raṭṭhavadbhiḥ |
Dative | raṭṭhavate | raṭṭhavadbhyām | raṭṭhavadbhyaḥ |
Ablative | raṭṭhavataḥ | raṭṭhavadbhyām | raṭṭhavadbhyaḥ |
Genitive | raṭṭhavataḥ | raṭṭhavatoḥ | raṭṭhavatām |
Locative | raṭṭhavati | raṭṭhavatoḥ | raṭṭhavatsu |