Declension table of ?raṭṭhavat

Deva

NeuterSingularDualPlural
Nominativeraṭṭhavat raṭṭhavantī raṭṭhavatī raṭṭhavanti
Vocativeraṭṭhavat raṭṭhavantī raṭṭhavatī raṭṭhavanti
Accusativeraṭṭhavat raṭṭhavantī raṭṭhavatī raṭṭhavanti
Instrumentalraṭṭhavatā raṭṭhavadbhyām raṭṭhavadbhiḥ
Dativeraṭṭhavate raṭṭhavadbhyām raṭṭhavadbhyaḥ
Ablativeraṭṭhavataḥ raṭṭhavadbhyām raṭṭhavadbhyaḥ
Genitiveraṭṭhavataḥ raṭṭhavatoḥ raṭṭhavatām
Locativeraṭṭhavati raṭṭhavatoḥ raṭṭhavatsu

Adverb -raṭṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria