Declension table of ?raṭhat

Deva

MasculineSingularDualPlural
Nominativeraṭhan raṭhantau raṭhantaḥ
Vocativeraṭhan raṭhantau raṭhantaḥ
Accusativeraṭhantam raṭhantau raṭhataḥ
Instrumentalraṭhatā raṭhadbhyām raṭhadbhiḥ
Dativeraṭhate raṭhadbhyām raṭhadbhyaḥ
Ablativeraṭhataḥ raṭhadbhyām raṭhadbhyaḥ
Genitiveraṭhataḥ raṭhatoḥ raṭhatām
Locativeraṭhati raṭhatoḥ raṭhatsu

Compound raṭhat -

Adverb -raṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria