तिङन्तावली ?रठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमरठति रठतः रठन्ति
मध्यमरठसि रठथः रठथ
उत्तमरठामि रठावः रठामः


आत्मनेपदेएकद्विबहु
प्रथमरठते रठेते रठन्ते
मध्यमरठसे रठेथे रठध्वे
उत्तमरठे रठावहे रठामहे


कर्मणिएकद्विबहु
प्रथमरठ्यते रठ्येते रठ्यन्ते
मध्यमरठ्यसे रठ्येथे रठ्यध्वे
उत्तमरठ्ये रठ्यावहे रठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअरठत् अरठताम् अरठन्
मध्यमअरठः अरठतम् अरठत
उत्तमअरठम् अरठाव अरठाम


आत्मनेपदेएकद्विबहु
प्रथमअरठत अरठेताम् अरठन्त
मध्यमअरठथाः अरठेथाम् अरठध्वम्
उत्तमअरठे अरठावहि अरठामहि


कर्मणिएकद्विबहु
प्रथमअरठ्यत अरठ्येताम् अरठ्यन्त
मध्यमअरठ्यथाः अरठ्येथाम् अरठ्यध्वम्
उत्तमअरठ्ये अरठ्यावहि अरठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमरठेत् रठेताम् रठेयुः
मध्यमरठेः रठेतम् रठेत
उत्तमरठेयम् रठेव रठेम


आत्मनेपदेएकद्विबहु
प्रथमरठेत रठेयाताम् रठेरन्
मध्यमरठेथाः रठेयाथाम् रठेध्वम्
उत्तमरठेय रठेवहि रठेमहि


कर्मणिएकद्विबहु
प्रथमरठ्येत रठ्येयाताम् रठ्येरन्
मध्यमरठ्येथाः रठ्येयाथाम् रठ्येध्वम्
उत्तमरठ्येय रठ्येवहि रठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमरठतु रठताम् रठन्तु
मध्यमरठ रठतम् रठत
उत्तमरठानि रठाव रठाम


आत्मनेपदेएकद्विबहु
प्रथमरठताम् रठेताम् रठन्ताम्
मध्यमरठस्व रठेथाम् रठध्वम्
उत्तमरठै रठावहै रठामहै


कर्मणिएकद्विबहु
प्रथमरठ्यताम् रठ्येताम् रठ्यन्ताम्
मध्यमरठ्यस्व रठ्येथाम् रठ्यध्वम्
उत्तमरठ्यै रठ्यावहै रठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमरठिष्यति रठिष्यतः रठिष्यन्ति
मध्यमरठिष्यसि रठिष्यथः रठिष्यथ
उत्तमरठिष्यामि रठिष्यावः रठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमरठिष्यते रठिष्येते रठिष्यन्ते
मध्यमरठिष्यसे रठिष्येथे रठिष्यध्वे
उत्तमरठिष्ये रठिष्यावहे रठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमरठिता रठितारौ रठितारः
मध्यमरठितासि रठितास्थः रठितास्थ
उत्तमरठितास्मि रठितास्वः रठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमरराठ रेठतुः रेठुः
मध्यमरेठिथ ररट्ठ रेठथुः रेठ
उत्तमरराठ ररठ रेठिव रेठिम


आत्मनेपदेएकद्विबहु
प्रथमरेठे रेठाते रेठिरे
मध्यमरेठिषे रेठाथे रेठिध्वे
उत्तमरेठे रेठिवहे रेठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमरठ्यात् रठ्यास्ताम् रठ्यासुः
मध्यमरठ्याः रठ्यास्तम् रठ्यास्त
उत्तमरठ्यासम् रठ्यास्व रठ्यास्म

कृदन्त

क्त
रट्ठ m. n. रट्ठा f.

क्तवतु
रट्ठवत् m. n. रट्ठवती f.

शतृ
रठत् m. n. रठन्ती f.

शानच्
रठमान m. n. रठमाना f.

शानच् कर्मणि
रठ्यमान m. n. रठ्यमाना f.

लुडादेश पर
रठिष्यत् m. n. रठिष्यन्ती f.

लुडादेश आत्म
रठिष्यमाण m. n. रठिष्यमाणा f.

तव्य
रठितव्य m. n. रठितव्या f.

यत्
राठ्य m. n. राठ्या f.

अनीयर्
रठनीय m. n. रठनीया f.

लिडादेश पर
रेठिवस् m. n. रेठुषी f.

लिडादेश आत्म
रेठान m. n. रेठाना f.

अव्यय

तुमुन्
रठितुम्

क्त्वा
रट्ठ्वा

ल्यप्
॰रठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria