Declension table of ?raṭhantī

Deva

FeminineSingularDualPlural
Nominativeraṭhantī raṭhantyau raṭhantyaḥ
Vocativeraṭhanti raṭhantyau raṭhantyaḥ
Accusativeraṭhantīm raṭhantyau raṭhantīḥ
Instrumentalraṭhantyā raṭhantībhyām raṭhantībhiḥ
Dativeraṭhantyai raṭhantībhyām raṭhantībhyaḥ
Ablativeraṭhantyāḥ raṭhantībhyām raṭhantībhyaḥ
Genitiveraṭhantyāḥ raṭhantyoḥ raṭhantīnām
Locativeraṭhantyām raṭhantyoḥ raṭhantīṣu

Compound raṭhanti - raṭhantī -

Adverb -raṭhanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria