Declension table of ?raṭhat

Deva

NeuterSingularDualPlural
Nominativeraṭhat raṭhantī raṭhatī raṭhanti
Vocativeraṭhat raṭhantī raṭhatī raṭhanti
Accusativeraṭhat raṭhantī raṭhatī raṭhanti
Instrumentalraṭhatā raṭhadbhyām raṭhadbhiḥ
Dativeraṭhate raṭhadbhyām raṭhadbhyaḥ
Ablativeraṭhataḥ raṭhadbhyām raṭhadbhyaḥ
Genitiveraṭhataḥ raṭhatoḥ raṭhatām
Locativeraṭhati raṭhatoḥ raṭhatsu

Adverb -raṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria