Declension table of ?raṭhatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṭhat | raṭhantī raṭhatī | raṭhanti |
Vocative | raṭhat | raṭhantī raṭhatī | raṭhanti |
Accusative | raṭhat | raṭhantī raṭhatī | raṭhanti |
Instrumental | raṭhatā | raṭhadbhyām | raṭhadbhiḥ |
Dative | raṭhate | raṭhadbhyām | raṭhadbhyaḥ |
Ablative | raṭhataḥ | raṭhadbhyām | raṭhadbhyaḥ |
Genitive | raṭhataḥ | raṭhatoḥ | raṭhatām |
Locative | raṭhati | raṭhatoḥ | raṭhatsu |