Declension table of ?raṭhyamāna

Deva

MasculineSingularDualPlural
Nominativeraṭhyamānaḥ raṭhyamānau raṭhyamānāḥ
Vocativeraṭhyamāna raṭhyamānau raṭhyamānāḥ
Accusativeraṭhyamānam raṭhyamānau raṭhyamānān
Instrumentalraṭhyamānena raṭhyamānābhyām raṭhyamānaiḥ raṭhyamānebhiḥ
Dativeraṭhyamānāya raṭhyamānābhyām raṭhyamānebhyaḥ
Ablativeraṭhyamānāt raṭhyamānābhyām raṭhyamānebhyaḥ
Genitiveraṭhyamānasya raṭhyamānayoḥ raṭhyamānānām
Locativeraṭhyamāne raṭhyamānayoḥ raṭhyamāneṣu

Compound raṭhyamāna -

Adverb -raṭhyamānam -raṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria