Declension table of ?reṭhivas

Deva

MasculineSingularDualPlural
Nominativereṭhivān reṭhivāṃsau reṭhivāṃsaḥ
Vocativereṭhivan reṭhivāṃsau reṭhivāṃsaḥ
Accusativereṭhivāṃsam reṭhivāṃsau reṭhuṣaḥ
Instrumentalreṭhuṣā reṭhivadbhyām reṭhivadbhiḥ
Dativereṭhuṣe reṭhivadbhyām reṭhivadbhyaḥ
Ablativereṭhuṣaḥ reṭhivadbhyām reṭhivadbhyaḥ
Genitivereṭhuṣaḥ reṭhuṣoḥ reṭhuṣām
Locativereṭhuṣi reṭhuṣoḥ reṭhivatsu

Compound reṭhivat -

Adverb -reṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria