Declension table of ?raṭṭhavatīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | raṭṭhavatī | raṭṭhavatyau | raṭṭhavatyaḥ |
Vocative | raṭṭhavati | raṭṭhavatyau | raṭṭhavatyaḥ |
Accusative | raṭṭhavatīm | raṭṭhavatyau | raṭṭhavatīḥ |
Instrumental | raṭṭhavatyā | raṭṭhavatībhyām | raṭṭhavatībhiḥ |
Dative | raṭṭhavatyai | raṭṭhavatībhyām | raṭṭhavatībhyaḥ |
Ablative | raṭṭhavatyāḥ | raṭṭhavatībhyām | raṭṭhavatībhyaḥ |
Genitive | raṭṭhavatyāḥ | raṭṭhavatyoḥ | raṭṭhavatīnām |
Locative | raṭṭhavatyām | raṭṭhavatyoḥ | raṭṭhavatīṣu |