Declension table of ?raṭhanīya

Deva

MasculineSingularDualPlural
Nominativeraṭhanīyaḥ raṭhanīyau raṭhanīyāḥ
Vocativeraṭhanīya raṭhanīyau raṭhanīyāḥ
Accusativeraṭhanīyam raṭhanīyau raṭhanīyān
Instrumentalraṭhanīyena raṭhanīyābhyām raṭhanīyaiḥ raṭhanīyebhiḥ
Dativeraṭhanīyāya raṭhanīyābhyām raṭhanīyebhyaḥ
Ablativeraṭhanīyāt raṭhanīyābhyām raṭhanīyebhyaḥ
Genitiveraṭhanīyasya raṭhanīyayoḥ raṭhanīyānām
Locativeraṭhanīye raṭhanīyayoḥ raṭhanīyeṣu

Compound raṭhanīya -

Adverb -raṭhanīyam -raṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria