Conjugation tables of ?piṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstpeṭāmi peṭāvaḥ peṭāmaḥ
Secondpeṭasi peṭathaḥ peṭatha
Thirdpeṭati peṭataḥ peṭanti


MiddleSingularDualPlural
Firstpeṭe peṭāvahe peṭāmahe
Secondpeṭase peṭethe peṭadhve
Thirdpeṭate peṭete peṭante


PassiveSingularDualPlural
Firstpiṭye piṭyāvahe piṭyāmahe
Secondpiṭyase piṭyethe piṭyadhve
Thirdpiṭyate piṭyete piṭyante


Imperfect

ActiveSingularDualPlural
Firstapeṭam apeṭāva apeṭāma
Secondapeṭaḥ apeṭatam apeṭata
Thirdapeṭat apeṭatām apeṭan


MiddleSingularDualPlural
Firstapeṭe apeṭāvahi apeṭāmahi
Secondapeṭathāḥ apeṭethām apeṭadhvam
Thirdapeṭata apeṭetām apeṭanta


PassiveSingularDualPlural
Firstapiṭye apiṭyāvahi apiṭyāmahi
Secondapiṭyathāḥ apiṭyethām apiṭyadhvam
Thirdapiṭyata apiṭyetām apiṭyanta


Optative

ActiveSingularDualPlural
Firstpeṭeyam peṭeva peṭema
Secondpeṭeḥ peṭetam peṭeta
Thirdpeṭet peṭetām peṭeyuḥ


MiddleSingularDualPlural
Firstpeṭeya peṭevahi peṭemahi
Secondpeṭethāḥ peṭeyāthām peṭedhvam
Thirdpeṭeta peṭeyātām peṭeran


PassiveSingularDualPlural
Firstpiṭyeya piṭyevahi piṭyemahi
Secondpiṭyethāḥ piṭyeyāthām piṭyedhvam
Thirdpiṭyeta piṭyeyātām piṭyeran


Imperative

ActiveSingularDualPlural
Firstpeṭāni peṭāva peṭāma
Secondpeṭa peṭatam peṭata
Thirdpeṭatu peṭatām peṭantu


MiddleSingularDualPlural
Firstpeṭai peṭāvahai peṭāmahai
Secondpeṭasva peṭethām peṭadhvam
Thirdpeṭatām peṭetām peṭantām


PassiveSingularDualPlural
Firstpiṭyai piṭyāvahai piṭyāmahai
Secondpiṭyasva piṭyethām piṭyadhvam
Thirdpiṭyatām piṭyetām piṭyantām


Future

ActiveSingularDualPlural
Firstpeṭiṣyāmi peṭiṣyāvaḥ peṭiṣyāmaḥ
Secondpeṭiṣyasi peṭiṣyathaḥ peṭiṣyatha
Thirdpeṭiṣyati peṭiṣyataḥ peṭiṣyanti


MiddleSingularDualPlural
Firstpeṭiṣye peṭiṣyāvahe peṭiṣyāmahe
Secondpeṭiṣyase peṭiṣyethe peṭiṣyadhve
Thirdpeṭiṣyate peṭiṣyete peṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstpeṭitāsmi peṭitāsvaḥ peṭitāsmaḥ
Secondpeṭitāsi peṭitāsthaḥ peṭitāstha
Thirdpeṭitā peṭitārau peṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstpipeṭa pipiṭiva pipiṭima
Secondpipeṭitha pipiṭathuḥ pipiṭa
Thirdpipeṭa pipiṭatuḥ pipiṭuḥ


MiddleSingularDualPlural
Firstpipiṭe pipiṭivahe pipiṭimahe
Secondpipiṭiṣe pipiṭāthe pipiṭidhve
Thirdpipiṭe pipiṭāte pipiṭire


Benedictive

ActiveSingularDualPlural
Firstpiṭyāsam piṭyāsva piṭyāsma
Secondpiṭyāḥ piṭyāstam piṭyāsta
Thirdpiṭyāt piṭyāstām piṭyāsuḥ

Participles

Past Passive Participle
piṭṭa m. n. piṭṭā f.

Past Active Participle
piṭṭavat m. n. piṭṭavatī f.

Present Active Participle
peṭat m. n. peṭantī f.

Present Middle Participle
peṭamāna m. n. peṭamānā f.

Present Passive Participle
piṭyamāna m. n. piṭyamānā f.

Future Active Participle
peṭiṣyat m. n. peṭiṣyantī f.

Future Middle Participle
peṭiṣyamāṇa m. n. peṭiṣyamāṇā f.

Future Passive Participle
peṭitavya m. n. peṭitavyā f.

Future Passive Participle
peṭya m. n. peṭyā f.

Future Passive Participle
peṭanīya m. n. peṭanīyā f.

Perfect Active Participle
pipiṭvas m. n. pipiṭuṣī f.

Perfect Middle Participle
pipiṭāna m. n. pipiṭānā f.

Indeclinable forms

Infinitive
peṭitum

Absolutive
piṭṭvā

Absolutive
-piṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria