Declension table of ?peṭiṣyat

Deva

NeuterSingularDualPlural
Nominativepeṭiṣyat peṭiṣyantī peṭiṣyatī peṭiṣyanti
Vocativepeṭiṣyat peṭiṣyantī peṭiṣyatī peṭiṣyanti
Accusativepeṭiṣyat peṭiṣyantī peṭiṣyatī peṭiṣyanti
Instrumentalpeṭiṣyatā peṭiṣyadbhyām peṭiṣyadbhiḥ
Dativepeṭiṣyate peṭiṣyadbhyām peṭiṣyadbhyaḥ
Ablativepeṭiṣyataḥ peṭiṣyadbhyām peṭiṣyadbhyaḥ
Genitivepeṭiṣyataḥ peṭiṣyatoḥ peṭiṣyatām
Locativepeṭiṣyati peṭiṣyatoḥ peṭiṣyatsu

Adverb -peṭiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria