Declension table of ?peṭiṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | peṭiṣyat | peṭiṣyantī peṭiṣyatī | peṭiṣyanti |
Vocative | peṭiṣyat | peṭiṣyantī peṭiṣyatī | peṭiṣyanti |
Accusative | peṭiṣyat | peṭiṣyantī peṭiṣyatī | peṭiṣyanti |
Instrumental | peṭiṣyatā | peṭiṣyadbhyām | peṭiṣyadbhiḥ |
Dative | peṭiṣyate | peṭiṣyadbhyām | peṭiṣyadbhyaḥ |
Ablative | peṭiṣyataḥ | peṭiṣyadbhyām | peṭiṣyadbhyaḥ |
Genitive | peṭiṣyataḥ | peṭiṣyatoḥ | peṭiṣyatām |
Locative | peṭiṣyati | peṭiṣyatoḥ | peṭiṣyatsu |