Declension table of ?peṭamāna

Deva

NeuterSingularDualPlural
Nominativepeṭamānam peṭamāne peṭamānāni
Vocativepeṭamāna peṭamāne peṭamānāni
Accusativepeṭamānam peṭamāne peṭamānāni
Instrumentalpeṭamānena peṭamānābhyām peṭamānaiḥ
Dativepeṭamānāya peṭamānābhyām peṭamānebhyaḥ
Ablativepeṭamānāt peṭamānābhyām peṭamānebhyaḥ
Genitivepeṭamānasya peṭamānayoḥ peṭamānānām
Locativepeṭamāne peṭamānayoḥ peṭamāneṣu

Compound peṭamāna -

Adverb -peṭamānam -peṭamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria