Declension table of ?peṭat

Deva

MasculineSingularDualPlural
Nominativepeṭan peṭantau peṭantaḥ
Vocativepeṭan peṭantau peṭantaḥ
Accusativepeṭantam peṭantau peṭataḥ
Instrumentalpeṭatā peṭadbhyām peṭadbhiḥ
Dativepeṭate peṭadbhyām peṭadbhyaḥ
Ablativepeṭataḥ peṭadbhyām peṭadbhyaḥ
Genitivepeṭataḥ peṭatoḥ peṭatām
Locativepeṭati peṭatoḥ peṭatsu

Compound peṭat -

Adverb -peṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria