Declension table of ?peṭantī

Deva

FeminineSingularDualPlural
Nominativepeṭantī peṭantyau peṭantyaḥ
Vocativepeṭanti peṭantyau peṭantyaḥ
Accusativepeṭantīm peṭantyau peṭantīḥ
Instrumentalpeṭantyā peṭantībhyām peṭantībhiḥ
Dativepeṭantyai peṭantībhyām peṭantībhyaḥ
Ablativepeṭantyāḥ peṭantībhyām peṭantībhyaḥ
Genitivepeṭantyāḥ peṭantyoḥ peṭantīnām
Locativepeṭantyām peṭantyoḥ peṭantīṣu

Compound peṭanti - peṭantī -

Adverb -peṭanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria