Declension table of ?peṭya

Deva

NeuterSingularDualPlural
Nominativepeṭyam peṭye peṭyāni
Vocativepeṭya peṭye peṭyāni
Accusativepeṭyam peṭye peṭyāni
Instrumentalpeṭyena peṭyābhyām peṭyaiḥ
Dativepeṭyāya peṭyābhyām peṭyebhyaḥ
Ablativepeṭyāt peṭyābhyām peṭyebhyaḥ
Genitivepeṭyasya peṭyayoḥ peṭyānām
Locativepeṭye peṭyayoḥ peṭyeṣu

Compound peṭya -

Adverb -peṭyam -peṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria