Declension table of ?peṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativepeṭiṣyantī peṭiṣyantyau peṭiṣyantyaḥ
Vocativepeṭiṣyanti peṭiṣyantyau peṭiṣyantyaḥ
Accusativepeṭiṣyantīm peṭiṣyantyau peṭiṣyantīḥ
Instrumentalpeṭiṣyantyā peṭiṣyantībhyām peṭiṣyantībhiḥ
Dativepeṭiṣyantyai peṭiṣyantībhyām peṭiṣyantībhyaḥ
Ablativepeṭiṣyantyāḥ peṭiṣyantībhyām peṭiṣyantībhyaḥ
Genitivepeṭiṣyantyāḥ peṭiṣyantyoḥ peṭiṣyantīnām
Locativepeṭiṣyantyām peṭiṣyantyoḥ peṭiṣyantīṣu

Compound peṭiṣyanti - peṭiṣyantī -

Adverb -peṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria