Declension table of ?peṭat

Deva

NeuterSingularDualPlural
Nominativepeṭat peṭantī peṭatī peṭanti
Vocativepeṭat peṭantī peṭatī peṭanti
Accusativepeṭat peṭantī peṭatī peṭanti
Instrumentalpeṭatā peṭadbhyām peṭadbhiḥ
Dativepeṭate peṭadbhyām peṭadbhyaḥ
Ablativepeṭataḥ peṭadbhyām peṭadbhyaḥ
Genitivepeṭataḥ peṭatoḥ peṭatām
Locativepeṭati peṭatoḥ peṭatsu

Adverb -peṭatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria